- व्यङ्ग _vyaṅga
- व्यङ्ग a. [विगतमङ्गं यस्य]1 Bodiless.-2 Wanting a limb, deformed, mutilated, maimed, crippled.-3 Ill- arranged.-4 Lame.-5 Having no wheels.-ङ्गः 1 A cripple.-2 A frog.-3 Dark spots on the cheek; क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागत्य सहसा मण्डलं विसृजत्यतः । नीरूजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् Mādh. N.-4 Steel.-Comp. -अर्थः suggested or implied sense; cf. व्यङ्ग्य.
Sanskrit-English dictionary. 2013.